1. न तातो न माता न बन्धुर्न दाता,
न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममेव,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ १॥ स्वाहा
2. भवाद्भक्तिहीनः पतितः प्रमत्तः,
प्रकामं प्रलोभं च न जाने विधत्तम्।
कु-संसार-पाशे भ्रमन् मोहमग्नः,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ २॥ स्वाहा
3. न जानामि दानं न च ध्यानयोगं,
न जानामि तन्त्रं न च स्तोत्रमन्त्रम्।
न जानामि पूजां न च न्यासयोगं,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ ३॥ स्वाहा
4. न जानामि पुण्यं न जानामि तीर्थं,
न जानामि मुक्तिं लयं वा कदाचित्।
न जानामि भक्तिं व्रतं वापि मातः,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ ४॥ स्वाहा
5. मार्गेऽस्मि कु-शिल्पी कु-बुद्धिः कु-दासः,
कुलाचारहीनः सदा चापराधी।
कुदृष्टिः कुवाक्यप्रबन्धोऽहमज्ञः,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ ५॥ स्वाहा
6. प्रजेशं रमेशं महेशं सुरेशं,
दिनेशं निशीथेश्वरं वा न याचे।
न याचेऽहमन्यं सदाऽहं शरण्ये,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ ६॥ स्वाहा
7. विवादे विषादे प्रमादे प्रवासे,
जले चाऽनले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ ७॥ स्वाहा
8. अनाथो दरिद्रो जरा रोगयुक्तः,
महाक्षीणचिन्ता सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रलप्तुं न शक्तः,
गतिस्त्वं गतिस्त्वं त्वमेका भवानी॥ ८॥ स्वाहा
|| जय माँ बगलामुखी ||